| |
|

This overlay will guide you through the buttons:

भगेन मा शांशपेन साकमिन्द्रेण मेदिना ।कृणोमि भगिनं माप द्रान्त्वरातयः ॥१॥
भगेन मा शांशपेन साकम् इन्द्रेण मेदिना ।कृणोमि भगिनम् मा अप द्रान्तु अरातयः ॥१॥
bhagena mā śāṃśapena sākam indreṇa medinā .kṛṇomi bhaginam mā apa drāntu arātayaḥ ..1..

येन वृक्षामभ्यभवो भगेन वर्चसा सह ।तेन मा भगिनं कृण्वप द्रान्त्वरातयः ॥२॥
येन वृक्षाम् अभ्यभवः भगेन वर्चसा सह ।तेन मा भगिनम् कृणु अप द्रान्तु अरातयः ॥२॥
yena vṛkṣām abhyabhavaḥ bhagena varcasā saha .tena mā bhaginam kṛṇu apa drāntu arātayaḥ ..2..

यो अन्धो यः पुनःसरो भगो वृक्षेष्वाहितः ।तेन मा भगिनं कृण्वप द्रान्त्वरातयः ॥३॥
यः अन्धः यः पुनःसरः भगः वृक्षेषु आहितः ।तेन मा भगिनम् कृणु अप द्रान्तु अरातयः ॥३॥
yaḥ andhaḥ yaḥ punaḥsaraḥ bhagaḥ vṛkṣeṣu āhitaḥ .tena mā bhaginam kṛṇu apa drāntu arātayaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In