| |
|

This overlay will guide you through the buttons:

भगेन मा शांशपेन साकमिन्द्रेण मेदिना ।कृणोमि भगिनं माप द्रान्त्वरातयः ॥१॥
bhagena mā śāṃśapena sākamindreṇa medinā .kṛṇomi bhaginaṃ māpa drāntvarātayaḥ ..1..

येन वृक्षामभ्यभवो भगेन वर्चसा सह ।तेन मा भगिनं कृण्वप द्रान्त्वरातयः ॥२॥
yena vṛkṣāmabhyabhavo bhagena varcasā saha .tena mā bhaginaṃ kṛṇvapa drāntvarātayaḥ ..2..

यो अन्धो यः पुनःसरो भगो वृक्षेष्वाहितः ।तेन मा भगिनं कृण्वप द्रान्त्वरातयः ॥३॥
yo andho yaḥ punaḥsaro bhago vṛkṣeṣvāhitaḥ .tena mā bhaginaṃ kṛṇvapa drāntvarātayaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In