| |
|

This overlay will guide you through the buttons:

नमो देववधेभ्यो नमो राजवधेभ्यः ।अथो ये विश्यानां वधास्तेभ्यो मृत्यो नमोऽस्तु ते ॥१॥
नमः देव-वधेभ्यः नमः राज-वधेभ्यः ।अथो ये विश्यानाम् वधाः तेभ्यः मृत्यो नमः अस्तु ते ॥१॥
namaḥ deva-vadhebhyaḥ namaḥ rāja-vadhebhyaḥ .atho ye viśyānām vadhāḥ tebhyaḥ mṛtyo namaḥ astu te ..1..

नमस्ते अधिवाकाय परावाकाय ते नमः ।सुमत्यै मृत्यो ते नमो दुर्मत्यै ते इदं नमः ॥२॥
नमः ते अधिवाकाय परावाकाय ते नमः ।सुमत्यै मृत्यो ते नमः दुर्मत्यै ते इदम् नमः ॥२॥
namaḥ te adhivākāya parāvākāya te namaḥ .sumatyai mṛtyo te namaḥ durmatyai te idam namaḥ ..2..

नमस्ते यातुधानेभ्यो नमस्ते भेषजेभ्यः ।नमस्ते मृत्यो मूलेभ्यो ब्राह्मणेभ्य इदं नमः ॥३॥
नमः ते यातुधानेभ्यः नमः ते भेषजेभ्यः ।नमः ते मृत्यो मूलेभ्यः ब्राह्मणेभ्यः इदम् नमः ॥३॥
namaḥ te yātudhānebhyaḥ namaḥ te bheṣajebhyaḥ .namaḥ te mṛtyo mūlebhyaḥ brāhmaṇebhyaḥ idam namaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In