| |
|

This overlay will guide you through the buttons:

नमो देववधेभ्यो नमो राजवधेभ्यः ।अथो ये विश्यानां वधास्तेभ्यो मृत्यो नमोऽस्तु ते ॥१॥
namo devavadhebhyo namo rājavadhebhyaḥ .atho ye viśyānāṃ vadhāstebhyo mṛtyo namo'stu te ..1..

नमस्ते अधिवाकाय परावाकाय ते नमः ।सुमत्यै मृत्यो ते नमो दुर्मत्यै ते इदं नमः ॥२॥
namaste adhivākāya parāvākāya te namaḥ .sumatyai mṛtyo te namo durmatyai te idaṃ namaḥ ..2..

नमस्ते यातुधानेभ्यो नमस्ते भेषजेभ्यः ।नमस्ते मृत्यो मूलेभ्यो ब्राह्मणेभ्य इदं नमः ॥३॥
namaste yātudhānebhyo namaste bheṣajebhyaḥ .namaste mṛtyo mūlebhyo brāhmaṇebhya idaṃ namaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In