Atharva Veda

Mandala 130

Sukta 130


This overlay will guide you through the buttons:

संस्कृत्म
A English

रथजितां राथजितेयीनामप्सरसामयं स्मरः ।देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥१॥
rathajitāṃ rāthajiteyīnāmapsarasāmayaṃ smaraḥ |devāḥ pra hiṇuta smaramasau māmanu śocatu ||1||

Mandala : 6

Sukta : 130

Suktam :   1



असौ मे स्मरतादिति प्रियो मे स्मरतादिति ।देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥२॥
asau me smaratāditi priyo me smaratāditi |devāḥ pra hiṇuta smaramasau māmanu śocatu ||2||

Mandala : 6

Sukta : 130

Suktam :   2



यथा मम स्मरादसौ नामुष्याहं कदा चन ।देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥३॥
yathā mama smarādasau nāmuṣyāhaṃ kadā cana |devāḥ pra hiṇuta smaramasau māmanu śocatu ||3||

Mandala : 6

Sukta : 130

Suktam :   3



उन् मादयत मरुत उदन्तरिक्ष मादय ।अग्न उन् मादया त्वमसौ मामनु शोचतु ॥४॥
un mādayata maruta udantarikṣa mādaya |agna un mādayā tvamasau māmanu śocatu ||4||

Mandala : 6

Sukta : 130

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In