| |
|

This overlay will guide you through the buttons:

नि शीर्षतो नि पत्तत आध्यो नि तिरामि ते ।देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥१॥
नि शीर्षतः नि पत्ततः आध्यः नि तिरामि ते ।देवाः प्र हिणुत स्मरम् असौ माम् अनु शोचतु ॥१॥
ni śīrṣataḥ ni pattataḥ ādhyaḥ ni tirāmi te .devāḥ pra hiṇuta smaram asau mām anu śocatu ..1..

अनुमतेऽन्विदं मन्यस्वाकुते समिदं नमः ।देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥२॥
अनुमते अन्विदम् मन्यस्व अकुते सम् इदम् नमः ।देवाः प्र हिणुत स्मरम् असौ माम् अनु शोचतु ॥२॥
anumate anvidam manyasva akute sam idam namaḥ .devāḥ pra hiṇuta smaram asau mām anu śocatu ..2..

यद्धावसि त्रियोजनं पञ्चयोजनमाश्विनम् ।ततस्त्वं पुनरायसि पुत्राणां नो असः पिता ॥३॥
यत् हावसि त्रि-योजनम् पञ्च-योजनम् आश्विनम् ।ततस् त्वम् पुनर् आयसि पुत्राणाम् नः असः पिता ॥३॥
yat hāvasi tri-yojanam pañca-yojanam āśvinam .tatas tvam punar āyasi putrāṇām naḥ asaḥ pitā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In