| |
|

This overlay will guide you through the buttons:

नि शीर्षतो नि पत्तत आध्यो नि तिरामि ते ।देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥१॥
ni śīrṣato ni pattata ādhyo ni tirāmi te .devāḥ pra hiṇuta smaramasau māmanu śocatu ..1..

अनुमतेऽन्विदं मन्यस्वाकुते समिदं नमः ।देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥२॥
anumate'nvidaṃ manyasvākute samidaṃ namaḥ .devāḥ pra hiṇuta smaramasau māmanu śocatu ..2..

यद्धावसि त्रियोजनं पञ्चयोजनमाश्विनम् ।ततस्त्वं पुनरायसि पुत्राणां नो असः पिता ॥३॥
yaddhāvasi triyojanaṃ pañcayojanamāśvinam .tatastvaṃ punarāyasi putrāṇāṃ no asaḥ pitā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In