| |
|

This overlay will guide you through the buttons:

यं देवाः स्मरमसिञ्चन्न् अप्स्वन्तः शोशुचानं सहाध्या ।तं ते तपामि वरुणस्य धर्मणा ॥१॥
यम् देवाः स्मरम् असिञ्चन् अप्सु अन्तर् शोशुचानम् सह आध्या ।तम् ते तपामि वरुणस्य धर्मणा ॥१॥
yam devāḥ smaram asiñcan apsu antar śośucānam saha ādhyā .tam te tapāmi varuṇasya dharmaṇā ..1..

यं विश्वे देवाः स्मरमसिञ्चन्न् अप्स्वन्तः शोशुचानं सहाध्या ।तं ते तपामि वरुणस्य धर्मणा ॥२॥
यम् विश्वे देवाः स्मरम् असिञ्चन् अप्सु अन्तर् शोशुचानम् सह आध्या ।तम् ते तपामि वरुणस्य धर्मणा ॥२॥
yam viśve devāḥ smaram asiñcan apsu antar śośucānam saha ādhyā .tam te tapāmi varuṇasya dharmaṇā ..2..

यमिन्द्राणी स्मरमसिञ्चदप्स्वन्तः शोशुचानं सहाध्या ।तं ते तपामि वरुणस्य धर्मणा ॥३॥
यम् इन्द्राणी स्मरम् असिञ्चत् अप्सु अन्तर् शोशुचानम् सह आध्या ।तम् ते तपामि वरुणस्य धर्मणा ॥३॥
yam indrāṇī smaram asiñcat apsu antar śośucānam saha ādhyā .tam te tapāmi varuṇasya dharmaṇā ..3..

यमिन्द्राग्नी स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या ।तं ते तपामि वरुणस्य धर्मणा ॥४॥
यम् इन्द्र-अग्नी स्मरम् असिञ्चताम् अप्सु अन्तर् शोशुचानम् सह आध्या ।तम् ते तपामि वरुणस्य धर्मणा ॥४॥
yam indra-agnī smaram asiñcatām apsu antar śośucānam saha ādhyā .tam te tapāmi varuṇasya dharmaṇā ..4..

यं मित्रावरुणौ स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या ।तं ते तपामि वरुणस्य धर्मणा ॥५॥
यम् मित्रावरुणौ स्मरम् असिञ्चताम् अप्सु अन्तर् शोशुचानम् सह आध्या ।तम् ते तपामि वरुणस्य धर्मणा ॥५॥
yam mitrāvaruṇau smaram asiñcatām apsu antar śośucānam saha ādhyā .tam te tapāmi varuṇasya dharmaṇā ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In