Atharva Veda

Mandala 132

Sukta 132


This overlay will guide you through the buttons:

संस्कृत्म
A English

यं देवाः स्मरमसिञ्चन्न् अप्स्वन्तः शोशुचानं सहाध्या ।तं ते तपामि वरुणस्य धर्मणा ॥१॥
yaṃ devāḥ smaramasiñcann apsvantaḥ śośucānaṃ sahādhyā |taṃ te tapāmi varuṇasya dharmaṇā ||1||

Mandala : 6

Sukta : 132

Suktam :   1



यं विश्वे देवाः स्मरमसिञ्चन्न् अप्स्वन्तः शोशुचानं सहाध्या ।तं ते तपामि वरुणस्य धर्मणा ॥२॥
yaṃ viśve devāḥ smaramasiñcann apsvantaḥ śośucānaṃ sahādhyā |taṃ te tapāmi varuṇasya dharmaṇā ||2||

Mandala : 6

Sukta : 132

Suktam :   2



यमिन्द्राणी स्मरमसिञ्चदप्स्वन्तः शोशुचानं सहाध्या ।तं ते तपामि वरुणस्य धर्मणा ॥३॥
yamindrāṇī smaramasiñcadapsvantaḥ śośucānaṃ sahādhyā |taṃ te tapāmi varuṇasya dharmaṇā ||3||

Mandala : 6

Sukta : 132

Suktam :   3



यमिन्द्राग्नी स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या ।तं ते तपामि वरुणस्य धर्मणा ॥४॥
yamindrāgnī smaramasiñcatāmapsvantaḥ śośucānaṃ sahādhyā |taṃ te tapāmi varuṇasya dharmaṇā ||4||

Mandala : 6

Sukta : 132

Suktam :   4



यं मित्रावरुणौ स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या ।तं ते तपामि वरुणस्य धर्मणा ॥५॥
yaṃ mitrāvaruṇau smaramasiñcatāmapsvantaḥ śośucānaṃ sahādhyā |taṃ te tapāmi varuṇasya dharmaṇā ||5||

Mandala : 6

Sukta : 132

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In