| |
|

This overlay will guide you through the buttons:

यं देवाः स्मरमसिञ्चन्न् अप्स्वन्तः शोशुचानं सहाध्या ।तं ते तपामि वरुणस्य धर्मणा ॥१॥
yaṃ devāḥ smaramasiñcann apsvantaḥ śośucānaṃ sahādhyā .taṃ te tapāmi varuṇasya dharmaṇā ..1..

यं विश्वे देवाः स्मरमसिञ्चन्न् अप्स्वन्तः शोशुचानं सहाध्या ।तं ते तपामि वरुणस्य धर्मणा ॥२॥
yaṃ viśve devāḥ smaramasiñcann apsvantaḥ śośucānaṃ sahādhyā .taṃ te tapāmi varuṇasya dharmaṇā ..2..

यमिन्द्राणी स्मरमसिञ्चदप्स्वन्तः शोशुचानं सहाध्या ।तं ते तपामि वरुणस्य धर्मणा ॥३॥
yamindrāṇī smaramasiñcadapsvantaḥ śośucānaṃ sahādhyā .taṃ te tapāmi varuṇasya dharmaṇā ..3..

यमिन्द्राग्नी स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या ।तं ते तपामि वरुणस्य धर्मणा ॥४॥
yamindrāgnī smaramasiñcatāmapsvantaḥ śośucānaṃ sahādhyā .taṃ te tapāmi varuṇasya dharmaṇā ..4..

यं मित्रावरुणौ स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या ।तं ते तपामि वरुणस्य धर्मणा ॥५॥
yaṃ mitrāvaruṇau smaramasiñcatāmapsvantaḥ śośucānaṃ sahādhyā .taṃ te tapāmi varuṇasya dharmaṇā ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In