| |
|

This overlay will guide you through the buttons:

य इमां देवो मेखलामाबबन्ध यः संननाह य उ नो युयोज ।यस्य देवस्य प्रशिषा चरामः स पारमिछात्स उ नो वि मुञ्चात्॥१॥
यः इमाम् देवः मेखलाम् आबबन्ध यः संननाह यः उ नः युयोज ।यस्य देवस्य प्रशिषा चरामः स पारम् इछात् सः उ नः वि मुञ्चात्॥१॥
yaḥ imām devaḥ mekhalām ābabandha yaḥ saṃnanāha yaḥ u naḥ yuyoja .yasya devasya praśiṣā carāmaḥ sa pāram ichāt saḥ u naḥ vi muñcāt..1..

आहुतास्यभिहुत ऋषीणामस्यायुधम् ।पूर्वा व्रतस्य प्राश्नती वीरघ्नी भव मेखले ॥२॥
आहुता असि अभिहुतः ऋषीणाम् असि आयुधम् ।पूर्वा व्रतस्य प्राश्नती वीर-घ्नी भव मेखले ॥२॥
āhutā asi abhihutaḥ ṛṣīṇām asi āyudham .pūrvā vratasya prāśnatī vīra-ghnī bhava mekhale ..2..

मृत्योरहं ब्रह्मचारी यदस्मि निर्याचन् भूतात्पुरुषं यमाय ।तमहं ब्रह्मणा तपसा श्रमेणानयैनं मेखलया सिनामि ॥३॥
मृत्योः अहम् ब्रह्मचारी यत् अस्मि निर्याचन् भूतात् पुरुषम् यमाय ।तम् अहम् ब्रह्मणा तपसा श्रमेण अनया एनम् मेखलया सिनामि ॥३॥
mṛtyoḥ aham brahmacārī yat asmi niryācan bhūtāt puruṣam yamāya .tam aham brahmaṇā tapasā śrameṇa anayā enam mekhalayā sināmi ..3..

श्रद्धाया दुहिता तपसोऽधि जाता स्वसा ऋषीणां भूतकृतां बभूव ।सा नो मेखले मतिमा धेहि मेधामथो नो धेहि तप इन्द्रियं च ॥४॥
श्रद्धायाः दुहिता तपसः अधि जाता स्वसा ऋषीणाम् भूत-कृताम् बभूव ।सा नः मेखले मतिमा धेहि मेधाम् अथ उ नः धेहि तपः इन्द्रियम् च ॥४॥
śraddhāyāḥ duhitā tapasaḥ adhi jātā svasā ṛṣīṇām bhūta-kṛtām babhūva .sā naḥ mekhale matimā dhehi medhām atha u naḥ dhehi tapaḥ indriyam ca ..4..

यां त्वा पूर्वे भूतकृत ऋषयः परिबेधिरे ।सा त्वं परि ष्वजस्व मां दीर्घायुत्वाय मेखले ॥५॥
याम् त्वा पूर्वे भूत-कृतः ऋषयः परिबेधिरे ।सा त्वम् परि स्वजस्व माम् दीर्घ-आयु-त्वाय मेखले ॥५॥
yām tvā pūrve bhūta-kṛtaḥ ṛṣayaḥ paribedhire .sā tvam pari svajasva mām dīrgha-āyu-tvāya mekhale ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In