| |
|

This overlay will guide you through the buttons:

य इमां देवो मेखलामाबबन्ध यः संननाह य उ नो युयोज ।यस्य देवस्य प्रशिषा चरामः स पारमिछात्स उ नो वि मुञ्चात्॥१॥
ya imāṃ devo mekhalāmābabandha yaḥ saṃnanāha ya u no yuyoja .yasya devasya praśiṣā carāmaḥ sa pāramichātsa u no vi muñcāt..1..

आहुतास्यभिहुत ऋषीणामस्यायुधम् ।पूर्वा व्रतस्य प्राश्नती वीरघ्नी भव मेखले ॥२॥
āhutāsyabhihuta ṛṣīṇāmasyāyudham .pūrvā vratasya prāśnatī vīraghnī bhava mekhale ..2..

मृत्योरहं ब्रह्मचारी यदस्मि निर्याचन् भूतात्पुरुषं यमाय ।तमहं ब्रह्मणा तपसा श्रमेणानयैनं मेखलया सिनामि ॥३॥
mṛtyorahaṃ brahmacārī yadasmi niryācan bhūtātpuruṣaṃ yamāya .tamahaṃ brahmaṇā tapasā śrameṇānayainaṃ mekhalayā sināmi ..3..

श्रद्धाया दुहिता तपसोऽधि जाता स्वसा ऋषीणां भूतकृतां बभूव ।सा नो मेखले मतिमा धेहि मेधामथो नो धेहि तप इन्द्रियं च ॥४॥
śraddhāyā duhitā tapaso'dhi jātā svasā ṛṣīṇāṃ bhūtakṛtāṃ babhūva .sā no mekhale matimā dhehi medhāmatho no dhehi tapa indriyaṃ ca ..4..

यां त्वा पूर्वे भूतकृत ऋषयः परिबेधिरे ।सा त्वं परि ष्वजस्व मां दीर्घायुत्वाय मेखले ॥५॥
yāṃ tvā pūrve bhūtakṛta ṛṣayaḥ paribedhire .sā tvaṃ pari ṣvajasva māṃ dīrghāyutvāya mekhale ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In