Atharva Veda

Mandala 133

Sukta 133


This overlay will guide you through the buttons:

संस्कृत्म
A English

य इमां देवो मेखलामाबबन्ध यः संननाह य उ नो युयोज ।यस्य देवस्य प्रशिषा चरामः स पारमिछात्स उ नो वि मुञ्चात्॥१॥
ya imāṃ devo mekhalāmābabandha yaḥ saṃnanāha ya u no yuyoja |yasya devasya praśiṣā carāmaḥ sa pāramichātsa u no vi muñcāt||1||

Mandala : 6

Sukta : 133

Suktam :   1



आहुतास्यभिहुत ऋषीणामस्यायुधम् ।पूर्वा व्रतस्य प्राश्नती वीरघ्नी भव मेखले ॥२॥
āhutāsyabhihuta ṛṣīṇāmasyāyudham |pūrvā vratasya prāśnatī vīraghnī bhava mekhale ||2||

Mandala : 6

Sukta : 133

Suktam :   2



मृत्योरहं ब्रह्मचारी यदस्मि निर्याचन् भूतात्पुरुषं यमाय ।तमहं ब्रह्मणा तपसा श्रमेणानयैनं मेखलया सिनामि ॥३॥
mṛtyorahaṃ brahmacārī yadasmi niryācan bhūtātpuruṣaṃ yamāya |tamahaṃ brahmaṇā tapasā śrameṇānayainaṃ mekhalayā sināmi ||3||

Mandala : 6

Sukta : 133

Suktam :   3



श्रद्धाया दुहिता तपसोऽधि जाता स्वसा ऋषीणां भूतकृतां बभूव ।सा नो मेखले मतिमा धेहि मेधामथो नो धेहि तप इन्द्रियं च ॥४॥
śraddhāyā duhitā tapaso'dhi jātā svasā ṛṣīṇāṃ bhūtakṛtāṃ babhūva |sā no mekhale matimā dhehi medhāmatho no dhehi tapa indriyaṃ ca ||4||

Mandala : 6

Sukta : 133

Suktam :   4



यां त्वा पूर्वे भूतकृत ऋषयः परिबेधिरे ।सा त्वं परि ष्वजस्व मां दीर्घायुत्वाय मेखले ॥५॥
yāṃ tvā pūrve bhūtakṛta ṛṣayaḥ paribedhire |sā tvaṃ pari ṣvajasva māṃ dīrghāyutvāya mekhale ||5||

Mandala : 6

Sukta : 133

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In