| |
|

This overlay will guide you through the buttons:

अयं वज्रस्तर्पयतामृतस्यावास्य राष्ट्रमप हन्तु जीवितम् ।शृणातु ग्रीवाः प्र शृणातूष्णिहा वृत्रस्येव शचीपतिः ॥१॥
अयम् वज्रः तर्पयत अमृतस्य अव अस्य राष्ट्रम् अप हन्तु जीवितम् ।शृणातु ग्रीवाः प्र शृणातु उष्णिहाः वृत्रस्य इव शचीपतिः ॥१॥
ayam vajraḥ tarpayata amṛtasya ava asya rāṣṭram apa hantu jīvitam .śṛṇātu grīvāḥ pra śṛṇātu uṣṇihāḥ vṛtrasya iva śacīpatiḥ ..1..

अधरोऽधर उत्तरेभ्यो गूढः पृथिव्या मोत्सृपत्।वज्रेणावहतः शयाम् ॥२॥
अधरः अधरः उत्तरेभ्यः गूढः पृथिव्याः मा उत्सृपत्।वज्रेण अवहतः शयाम् ॥२॥
adharaḥ adharaḥ uttarebhyaḥ gūḍhaḥ pṛthivyāḥ mā utsṛpat.vajreṇa avahataḥ śayām ..2..

यो जिनाति तमन्विच्छ यो जिनाति तमिज्जहि ।जिनतो वज्र त्वं सीमन्तमन्वञ्चमनु पातय ॥३॥
यः जिनाति तम् अन्विच्छ यः जिनाति तम् इद् जहि ।जिनतः वज्र त्वम् सीमन्तम् अन्वञ्चम् अनु पातय ॥३॥
yaḥ jināti tam anviccha yaḥ jināti tam id jahi .jinataḥ vajra tvam sīmantam anvañcam anu pātaya ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In