| |
|

This overlay will guide you through the buttons:

अयं वज्रस्तर्पयतामृतस्यावास्य राष्ट्रमप हन्तु जीवितम् ।शृणातु ग्रीवाः प्र शृणातूष्णिहा वृत्रस्येव शचीपतिः ॥१॥
ayaṃ vajrastarpayatāmṛtasyāvāsya rāṣṭramapa hantu jīvitam .śṛṇātu grīvāḥ pra śṛṇātūṣṇihā vṛtrasyeva śacīpatiḥ ..1..

अधरोऽधर उत्तरेभ्यो गूढः पृथिव्या मोत्सृपत्।वज्रेणावहतः शयाम् ॥२॥
adharo'dhara uttarebhyo gūḍhaḥ pṛthivyā motsṛpat.vajreṇāvahataḥ śayām ..2..

यो जिनाति तमन्विच्छ यो जिनाति तमिज्जहि ।जिनतो वज्र त्वं सीमन्तमन्वञ्चमनु पातय ॥३॥
yo jināti tamanviccha yo jināti tamijjahi .jinato vajra tvaṃ sīmantamanvañcamanu pātaya ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In