Atharva Veda

Mandala 134

Sukta 134


This overlay will guide you through the buttons:

संस्कृत्म
A English

अयं वज्रस्तर्पयतामृतस्यावास्य राष्ट्रमप हन्तु जीवितम् ।शृणातु ग्रीवाः प्र शृणातूष्णिहा वृत्रस्येव शचीपतिः ॥१॥
ayaṃ vajrastarpayatāmṛtasyāvāsya rāṣṭramapa hantu jīvitam |śṛṇātu grīvāḥ pra śṛṇātūṣṇihā vṛtrasyeva śacīpatiḥ ||1||

Mandala : 6

Sukta : 134

Suktam :   1



अधरोऽधर उत्तरेभ्यो गूढः पृथिव्या मोत्सृपत्।वज्रेणावहतः शयाम् ॥२॥
adharo'dhara uttarebhyo gūḍhaḥ pṛthivyā motsṛpat|vajreṇāvahataḥ śayām ||2||

Mandala : 6

Sukta : 134

Suktam :   2



यो जिनाति तमन्विच्छ यो जिनाति तमिज्जहि ।जिनतो वज्र त्वं सीमन्तमन्वञ्चमनु पातय ॥३॥
yo jināti tamanviccha yo jināti tamijjahi |jinato vajra tvaṃ sīmantamanvañcamanu pātaya ||3||

Mandala : 6

Sukta : 134

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In