| |
|

This overlay will guide you through the buttons:

यदश्नामि बलं कुर्व इत्थं वज्रमा ददे ।स्कन्धान् अमुष्य शातयन् वृत्रस्येव शचीपतिः ॥१॥
यत् अश्नामि बलम् कुर्वे इत्थम् वज्रम् आ ददे ।स्कन्धान् अमुष्य शातयन् वृत्रस्य इव शचीपतिः ॥१॥
yat aśnāmi balam kurve ittham vajram ā dade .skandhān amuṣya śātayan vṛtrasya iva śacīpatiḥ ..1..

यत्पिबामि सं पिबामि समुद्र इव संपिबः ।प्राणान् अमुष्य संपाय सं पिबामो अमुं वयम् ॥२॥
यत् पिबामि सम् पिबामि समुद्रः इव संपिबः ।प्राणान् अमुष्य संपाय सम् पिबामः अमुम् वयम् ॥२॥
yat pibāmi sam pibāmi samudraḥ iva saṃpibaḥ .prāṇān amuṣya saṃpāya sam pibāmaḥ amum vayam ..2..

यद्गिरामि सं गिरामि समुद्र इव संगिरः ।प्राणान् अमुष्य संगीर्य सं गिरामो अमुं वयम् ॥३॥
यत् गिरामि सम् गिरामि समुद्रः इव संगिरः ।प्राणान् अमुष्य संगीर्य सम् गिरामः अमुम् वयम् ॥३॥
yat girāmi sam girāmi samudraḥ iva saṃgiraḥ .prāṇān amuṣya saṃgīrya sam girāmaḥ amum vayam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In