| |
|

This overlay will guide you through the buttons:

यदश्नामि बलं कुर्व इत्थं वज्रमा ददे ।स्कन्धान् अमुष्य शातयन् वृत्रस्येव शचीपतिः ॥१॥
yadaśnāmi balaṃ kurva itthaṃ vajramā dade .skandhān amuṣya śātayan vṛtrasyeva śacīpatiḥ ..1..

यत्पिबामि सं पिबामि समुद्र इव संपिबः ।प्राणान् अमुष्य संपाय सं पिबामो अमुं वयम् ॥२॥
yatpibāmi saṃ pibāmi samudra iva saṃpibaḥ .prāṇān amuṣya saṃpāya saṃ pibāmo amuṃ vayam ..2..

यद्गिरामि सं गिरामि समुद्र इव संगिरः ।प्राणान् अमुष्य संगीर्य सं गिरामो अमुं वयम् ॥३॥
yadgirāmi saṃ girāmi samudra iva saṃgiraḥ .prāṇān amuṣya saṃgīrya saṃ girāmo amuṃ vayam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In