| |
|

This overlay will guide you through the buttons:

देवी देव्यामधि जाता पृथिव्यामस्योषधे ।तां त्वा नितत्नि केशेभ्यो दृंहणाय खनामसि ॥१॥
देवी देव्याम् अधि जाता पृथिव्याम् असि ओषधे ।ताम् त्वा नितत्नि केशेभ्यः दृंहणाय खनामसि ॥१॥
devī devyām adhi jātā pṛthivyām asi oṣadhe .tām tvā nitatni keśebhyaḥ dṛṃhaṇāya khanāmasi ..1..

दृंह प्रत्नान् जनयाजातान् जातान् उ वर्षीयसस्कृधि ॥२॥
दृंह प्रत्नान् जनय अ जातान् जातान् उ वर्षीयसस्कृधि कृधि ॥२॥
dṛṃha pratnān janaya a jātān jātān u varṣīyasaskṛdhi kṛdhi ..2..

यस्ते केशोऽवपद्यते समूलो यश्च वृश्चते ।इदं तं विश्वभेषज्याभि षिञ्चामि वीरुधा ॥३॥
यः ते केशः अवपद्यते स मूलः यः च वृश्चते ।इदम् तम् विश्व-भेषज्या अभि सिञ्चामि वीरुधा ॥३॥
yaḥ te keśaḥ avapadyate sa mūlaḥ yaḥ ca vṛścate .idam tam viśva-bheṣajyā abhi siñcāmi vīrudhā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In