| |
|

This overlay will guide you through the buttons:

देवी देव्यामधि जाता पृथिव्यामस्योषधे ।तां त्वा नितत्नि केशेभ्यो दृंहणाय खनामसि ॥१॥
devī devyāmadhi jātā pṛthivyāmasyoṣadhe .tāṃ tvā nitatni keśebhyo dṛṃhaṇāya khanāmasi ..1..

दृंह प्रत्नान् जनयाजातान् जातान् उ वर्षीयसस्कृधि ॥२॥
dṛṃha pratnān janayājātān jātān u varṣīyasaskṛdhi ..2..

यस्ते केशोऽवपद्यते समूलो यश्च वृश्चते ।इदं तं विश्वभेषज्याभि षिञ्चामि वीरुधा ॥३॥
yaste keśo'vapadyate samūlo yaśca vṛścate .idaṃ taṃ viśvabheṣajyābhi ṣiñcāmi vīrudhā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In