| |
|

This overlay will guide you through the buttons:

यां जमदग्निरखनद्दुहित्रे केशवर्धनीम् ।तां वीतहव्य आभरदसितस्य गृहेभ्यः ॥१॥
याम् जमदग्निः अखनत् दुहित्रे केश-वर्धनीम् ।ताम् वीतहव्यः आभरत् असितस्य गृहेभ्यः ॥१॥
yām jamadagniḥ akhanat duhitre keśa-vardhanīm .tām vītahavyaḥ ābharat asitasya gṛhebhyaḥ ..1..

अभीशुना मेया आसन् व्यामेनानुमेयाः ।केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥२॥
अभीशुना मेयाः आसन् व्यामेन अनुमेयाः ।केशाः नडाः इव वर्धन्ताम् शीर्ष्णः ते असिताः परि ॥२॥
abhīśunā meyāḥ āsan vyāmena anumeyāḥ .keśāḥ naḍāḥ iva vardhantām śīrṣṇaḥ te asitāḥ pari ..2..

दृंह मूलमाग्रं यच्छ वि मध्यं यामयौषधे ।केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥३॥
दृंह मूलम् आ अग्रम् यच्छ वि मध्यम् यामय औषधे ।केशाः नडाः इव वर्धन्ताम् शीर्ष्णः ते असिताः परि ॥३॥
dṛṃha mūlam ā agram yaccha vi madhyam yāmaya auṣadhe .keśāḥ naḍāḥ iva vardhantām śīrṣṇaḥ te asitāḥ pari ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In