| |
|

This overlay will guide you through the buttons:

यां जमदग्निरखनद्दुहित्रे केशवर्धनीम् ।तां वीतहव्य आभरदसितस्य गृहेभ्यः ॥१॥
yāṃ jamadagnirakhanadduhitre keśavardhanīm .tāṃ vītahavya ābharadasitasya gṛhebhyaḥ ..1..

अभीशुना मेया आसन् व्यामेनानुमेयाः ।केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥२॥
abhīśunā meyā āsan vyāmenānumeyāḥ .keśā naḍā iva vardhantāṃ śīrṣṇaste asitāḥ pari ..2..

दृंह मूलमाग्रं यच्छ वि मध्यं यामयौषधे ।केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥३॥
dṛṃha mūlamāgraṃ yaccha vi madhyaṃ yāmayauṣadhe .keśā naḍā iva vardhantāṃ śīrṣṇaste asitāḥ pari ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In