Atharva Veda

Mandala 137

Sukta 137


This overlay will guide you through the buttons:

संस्कृत्म
A English

यां जमदग्निरखनद्दुहित्रे केशवर्धनीम् ।तां वीतहव्य आभरदसितस्य गृहेभ्यः ॥१॥
yāṃ jamadagnirakhanadduhitre keśavardhanīm |tāṃ vītahavya ābharadasitasya gṛhebhyaḥ ||1||

Mandala : 6

Sukta : 137

Suktam :   1



अभीशुना मेया आसन् व्यामेनानुमेयाः ।केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥२॥
abhīśunā meyā āsan vyāmenānumeyāḥ |keśā naḍā iva vardhantāṃ śīrṣṇaste asitāḥ pari ||2||

Mandala : 6

Sukta : 137

Suktam :   2



दृंह मूलमाग्रं यच्छ वि मध्यं यामयौषधे ।केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥३॥
dṛṃha mūlamāgraṃ yaccha vi madhyaṃ yāmayauṣadhe |keśā naḍā iva vardhantāṃ śīrṣṇaste asitāḥ pari ||3||

Mandala : 6

Sukta : 137

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In