| |
|

This overlay will guide you through the buttons:

त्वं वीरुधां श्रेष्ठतमाभिश्रुतास्योषधे ।इमं मे अद्य पुरुषं क्लीबमोपशिनं कृधि ॥१॥
त्वम् वीरुधाम् श्रेष्ठतमा अभिश्रुता असि ओषधे ।इमम् मे अद्य पुरुषम् क्लीबम् ओपशिनम् कृधि ॥१॥
tvam vīrudhām śreṣṭhatamā abhiśrutā asi oṣadhe .imam me adya puruṣam klībam opaśinam kṛdhi ..1..

क्लीबं कृध्योपशिनमथो कुरीरिणं कृधि ।अथास्येन्द्रो ग्रावभ्यामुभे भिनत्त्वाण्ड्यौ ॥२॥
क्लीबम् कृध्य उपशिनम् अथो कुरीरिणम् कृधि ।अथ अस्य इन्द्रः ग्रावभ्याम् उभे भिनत्तु आण्ड्यौ ॥२॥
klībam kṛdhya upaśinam atho kurīriṇam kṛdhi .atha asya indraḥ grāvabhyām ubhe bhinattu āṇḍyau ..2..

क्लीब क्लीबं त्वाकरं वध्रे वध्रिं त्वाकरमरसारसं त्वाकरम् ।कुरीरमस्य शीर्षणि कुम्बं चाधिनिदध्मसि ॥३॥
क्लीब क्लीबम् त्वा अकरम् वध्रे वध्रिम् त्वा अकरम् अरस अरसम् त्वा अकरम् ।कुरीरम् अस्य शीर्षणि कुम्बम् च अधिनिदध्मसि ॥३॥
klība klībam tvā akaram vadhre vadhrim tvā akaram arasa arasam tvā akaram .kurīram asya śīrṣaṇi kumbam ca adhinidadhmasi ..3..

ये ते नाद्यौ देवकृते ययोस्तिष्ठति वृष्ण्यम् ।ते ते भिनद्मि शम्ययामुष्या अधि मुष्कयोः ॥४॥
ये ते न अद्यौ देव-कृते ययोः तिष्ठति वृष्ण्यम् ।ते ते भिनद्मि शम्यया अमुष्याः अधि मुष्कयोः ॥४॥
ye te na adyau deva-kṛte yayoḥ tiṣṭhati vṛṣṇyam .te te bhinadmi śamyayā amuṣyāḥ adhi muṣkayoḥ ..4..

यथा नडं कशिपुने स्त्रियो भिन्दन्त्यश्मना ।एवा भिनद्मि ते शेपोऽमुष्या अधि मुष्कयोः ॥५॥
यथा नडम् कशिपुने स्त्रियः भिन्दन्ति अश्मना ।एव भिनद्मि ते शेपः अमुष्याः अधि मुष्कयोः ॥५॥
yathā naḍam kaśipune striyaḥ bhindanti aśmanā .eva bhinadmi te śepaḥ amuṣyāḥ adhi muṣkayoḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In