Atharva Veda

Mandala 138

Sukta 138


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वं वीरुधां श्रेष्ठतमाभिश्रुतास्योषधे ।इमं मे अद्य पुरुषं क्लीबमोपशिनं कृधि ॥१॥
tvaṃ vīrudhāṃ śreṣṭhatamābhiśrutāsyoṣadhe |imaṃ me adya puruṣaṃ klībamopaśinaṃ kṛdhi ||1||

Mandala : 6

Sukta : 138

Suktam :   1



क्लीबं कृध्योपशिनमथो कुरीरिणं कृधि ।अथास्येन्द्रो ग्रावभ्यामुभे भिनत्त्वाण्ड्यौ ॥२॥
klībaṃ kṛdhyopaśinamatho kurīriṇaṃ kṛdhi |athāsyendro grāvabhyāmubhe bhinattvāṇḍyau ||2||

Mandala : 6

Sukta : 138

Suktam :   2



क्लीब क्लीबं त्वाकरं वध्रे वध्रिं त्वाकरमरसारसं त्वाकरम् ।कुरीरमस्य शीर्षणि कुम्बं चाधिनिदध्मसि ॥३॥
klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaramarasārasaṃ tvākaram |kurīramasya śīrṣaṇi kumbaṃ cādhinidadhmasi ||3||

Mandala : 6

Sukta : 138

Suktam :   3



ये ते नाद्यौ देवकृते ययोस्तिष्ठति वृष्ण्यम् ।ते ते भिनद्मि शम्ययामुष्या अधि मुष्कयोः ॥४॥
ye te nādyau devakṛte yayostiṣṭhati vṛṣṇyam |te te bhinadmi śamyayāmuṣyā adhi muṣkayoḥ ||4||

Mandala : 6

Sukta : 138

Suktam :   4



यथा नडं कशिपुने स्त्रियो भिन्दन्त्यश्मना ।एवा भिनद्मि ते शेपोऽमुष्या अधि मुष्कयोः ॥५॥
yathā naḍaṃ kaśipune striyo bhindantyaśmanā |evā bhinadmi te śepo'muṣyā adhi muṣkayoḥ ||5||

Mandala : 6

Sukta : 138

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In