| |
|

This overlay will guide you through the buttons:

त्वं वीरुधां श्रेष्ठतमाभिश्रुतास्योषधे ।इमं मे अद्य पुरुषं क्लीबमोपशिनं कृधि ॥१॥
tvaṃ vīrudhāṃ śreṣṭhatamābhiśrutāsyoṣadhe .imaṃ me adya puruṣaṃ klībamopaśinaṃ kṛdhi ..1..

क्लीबं कृध्योपशिनमथो कुरीरिणं कृधि ।अथास्येन्द्रो ग्रावभ्यामुभे भिनत्त्वाण्ड्यौ ॥२॥
klībaṃ kṛdhyopaśinamatho kurīriṇaṃ kṛdhi .athāsyendro grāvabhyāmubhe bhinattvāṇḍyau ..2..

क्लीब क्लीबं त्वाकरं वध्रे वध्रिं त्वाकरमरसारसं त्वाकरम् ।कुरीरमस्य शीर्षणि कुम्बं चाधिनिदध्मसि ॥३॥
klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaramarasārasaṃ tvākaram .kurīramasya śīrṣaṇi kumbaṃ cādhinidadhmasi ..3..

ये ते नाद्यौ देवकृते ययोस्तिष्ठति वृष्ण्यम् ।ते ते भिनद्मि शम्ययामुष्या अधि मुष्कयोः ॥४॥
ye te nādyau devakṛte yayostiṣṭhati vṛṣṇyam .te te bhinadmi śamyayāmuṣyā adhi muṣkayoḥ ..4..

यथा नडं कशिपुने स्त्रियो भिन्दन्त्यश्मना ।एवा भिनद्मि ते शेपोऽमुष्या अधि मुष्कयोः ॥५॥
yathā naḍaṃ kaśipune striyo bhindantyaśmanā .evā bhinadmi te śepo'muṣyā adhi muṣkayoḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In