| |
|

This overlay will guide you through the buttons:

न्यस्तिका रुरोहिथ सुभगंकरणी मम ।शतं तव प्रतानास्त्रयस्त्रिंशन् नितानाः ॥तया सहस्रपर्ण्या हृदयं शोषयामि ते ॥१॥
न्यस्तिका रुरोहिथ सुभगंकरणी मम ।शतम् तव प्रतानाः त्रयस्त्रिंशत् नितानाः ॥तया सहस्रपर्ण्या हृदयम् शोषयामि ते ॥१॥
nyastikā rurohitha subhagaṃkaraṇī mama .śatam tava pratānāḥ trayastriṃśat nitānāḥ ..tayā sahasraparṇyā hṛdayam śoṣayāmi te ..1..

शुष्यतु मयि ते हृदयमथो शुष्यत्वास्यम् ।अथो नि शुष्य मां कामेनाथो शुष्कास्या चर ॥२॥
शुष्यतु मयि ते हृदयम् अथो शुष्यतु आस्यम् ।अथ उ नि शुष्य माम् कामेन अथ उ शुष्क-आस्या चर ॥२॥
śuṣyatu mayi te hṛdayam atho śuṣyatu āsyam .atha u ni śuṣya mām kāmena atha u śuṣka-āsyā cara ..2..

संवननी समुष्पला बभ्रु कल्याणि सं नुद ।अमूं च मां च सं नुद समानं हृदयं कृधि ॥३॥
संवननी स मुष्पला बभ्रु कल्याणि सम् नुद ।अमूम् च माम् च सम् नुद समानम् हृदयम् कृधि ॥३॥
saṃvananī sa muṣpalā babhru kalyāṇi sam nuda .amūm ca mām ca sam nuda samānam hṛdayam kṛdhi ..3..

यथोदकमपपुषोऽपशुष्यत्यास्यम् ।एवा नि शुष्य मां कामेनाथो शुष्कास्या चर ॥४॥
यथा उदकम् अ पपुषः अपशुष्यति आस्यम् ।एव नि शुष्य माम् कामेन अथ उ शुष्क-आस्या चर ॥४॥
yathā udakam a papuṣaḥ apaśuṣyati āsyam .eva ni śuṣya mām kāmena atha u śuṣka-āsyā cara ..4..

यथा नकुलो विछिद्य संदधात्यहिं पुनः ।एवा कामस्य विछिन्नं सं धेहि वीर्यावति ॥५॥
यथा नकुलः विछिद्य संदधाति अहिम् पुनर् ।एव कामस्य विछिन्नम् सम् धेहि वीर्यावति ॥५॥
yathā nakulaḥ vichidya saṃdadhāti ahim punar .eva kāmasya vichinnam sam dhehi vīryāvati ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In