| |
|

This overlay will guide you through the buttons:

न्यस्तिका रुरोहिथ सुभगंकरणी मम ।शतं तव प्रतानास्त्रयस्त्रिंशन् नितानाः ॥तया सहस्रपर्ण्या हृदयं शोषयामि ते ॥१॥
nyastikā rurohitha subhagaṃkaraṇī mama .śataṃ tava pratānāstrayastriṃśan nitānāḥ ..tayā sahasraparṇyā hṛdayaṃ śoṣayāmi te ..1..

शुष्यतु मयि ते हृदयमथो शुष्यत्वास्यम् ।अथो नि शुष्य मां कामेनाथो शुष्कास्या चर ॥२॥
śuṣyatu mayi te hṛdayamatho śuṣyatvāsyam .atho ni śuṣya māṃ kāmenātho śuṣkāsyā cara ..2..

संवननी समुष्पला बभ्रु कल्याणि सं नुद ।अमूं च मां च सं नुद समानं हृदयं कृधि ॥३॥
saṃvananī samuṣpalā babhru kalyāṇi saṃ nuda .amūṃ ca māṃ ca saṃ nuda samānaṃ hṛdayaṃ kṛdhi ..3..

यथोदकमपपुषोऽपशुष्यत्यास्यम् ।एवा नि शुष्य मां कामेनाथो शुष्कास्या चर ॥४॥
yathodakamapapuṣo'paśuṣyatyāsyam .evā ni śuṣya māṃ kāmenātho śuṣkāsyā cara ..4..

यथा नकुलो विछिद्य संदधात्यहिं पुनः ।एवा कामस्य विछिन्नं सं धेहि वीर्यावति ॥५॥
yathā nakulo vichidya saṃdadhātyahiṃ punaḥ .evā kāmasya vichinnaṃ saṃ dhehi vīryāvati ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In