Atharva Veda

Mandala 139

Sukta 139


This overlay will guide you through the buttons:

संस्कृत्म
A English

न्यस्तिका रुरोहिथ सुभगंकरणी मम ।शतं तव प्रतानास्त्रयस्त्रिंशन् नितानाः ॥तया सहस्रपर्ण्या हृदयं शोषयामि ते ॥१॥
nyastikā rurohitha subhagaṃkaraṇī mama |śataṃ tava pratānāstrayastriṃśan nitānāḥ ||tayā sahasraparṇyā hṛdayaṃ śoṣayāmi te ||1||

Mandala : 6

Sukta : 139

Suktam :   1



शुष्यतु मयि ते हृदयमथो शुष्यत्वास्यम् ।अथो नि शुष्य मां कामेनाथो शुष्कास्या चर ॥२॥
śuṣyatu mayi te hṛdayamatho śuṣyatvāsyam |atho ni śuṣya māṃ kāmenātho śuṣkāsyā cara ||2||

Mandala : 6

Sukta : 139

Suktam :   2



संवननी समुष्पला बभ्रु कल्याणि सं नुद ।अमूं च मां च सं नुद समानं हृदयं कृधि ॥३॥
saṃvananī samuṣpalā babhru kalyāṇi saṃ nuda |amūṃ ca māṃ ca saṃ nuda samānaṃ hṛdayaṃ kṛdhi ||3||

Mandala : 6

Sukta : 139

Suktam :   3



यथोदकमपपुषोऽपशुष्यत्यास्यम् ।एवा नि शुष्य मां कामेनाथो शुष्कास्या चर ॥४॥
yathodakamapapuṣo'paśuṣyatyāsyam |evā ni śuṣya māṃ kāmenātho śuṣkāsyā cara ||4||

Mandala : 6

Sukta : 139

Suktam :   4



यथा नकुलो विछिद्य संदधात्यहिं पुनः ।एवा कामस्य विछिन्नं सं धेहि वीर्यावति ॥५॥
yathā nakulo vichidya saṃdadhātyahiṃ punaḥ |evā kāmasya vichinnaṃ saṃ dhehi vīryāvati ||5||

Mandala : 6

Sukta : 139

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In