| |
|

This overlay will guide you through the buttons:

अस्थिस्रंसं परुस्रंसमास्थितं हृदयामयम् ।बलासं सर्वं नाशयाङ्गेष्ठा यश्च पर्वसु ॥१॥
अस्थि-स्रंसम् परु-स्रंसम् आस्थितम् हृदय-आमयम् ।बलासम् सर्वम् नाशय अङ्गेष्ठाः यः च पर्वसु ॥१॥
asthi-sraṃsam paru-sraṃsam āsthitam hṛdaya-āmayam .balāsam sarvam nāśaya aṅgeṣṭhāḥ yaḥ ca parvasu ..1..

निर्बलासं बलासिनः क्षिणोमि मुष्करं यथा ।छिनद्म्यस्य बन्धनं मूलमुर्वार्वा इव ॥२॥
निर्बलासम् बलासिनः क्षिणोमि मुष्करम् यथा ।छिनद्मि अस्य बन्धनम् मूलम् उर्वा-अर्वा इव ॥२॥
nirbalāsam balāsinaḥ kṣiṇomi muṣkaram yathā .chinadmi asya bandhanam mūlam urvā-arvā iva ..2..

निर्बलासेतः प्र पताशुङ्गः शिशुको यथा ।अथो इत इव हायनोऽप द्राह्यवीरहा ॥३॥
निर्बलास-इतस् प्र पत अशुङ्गः शिशुकः यथा ।अथ उ इतस् इव हायनः अप द्राहि अ वीर-हा ॥३॥
nirbalāsa-itas pra pata aśuṅgaḥ śiśukaḥ yathā .atha u itas iva hāyanaḥ apa drāhi a vīra-hā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In