| |
|

This overlay will guide you through the buttons:

यौ व्याघ्राववरूधौ जिघत्सतः पितरं मातरं च ।तौ दन्तं ब्रह्मणस्पते शिवौ कृणु जातवेदः ॥१॥
यौ व्याघ्रौ अवरूधौ जिघत्सतः पितरम् मातरम् च ।तौ दन्तम् ब्रह्मणस्पते शिवौ कृणु जातवेदः ॥१॥
yau vyāghrau avarūdhau jighatsataḥ pitaram mātaram ca .tau dantam brahmaṇaspate śivau kṛṇu jātavedaḥ ..1..

व्रीहिमत्तं यवमत्तमथो माषमथो तिलम् ।एष वां भागो निहितो रत्नधेयाय दन्तौ मा हिंसिष्टं पितरं मातरं च ॥२॥
व्रीहि-मत्तम् यव-मत्तम् अथो माषम् अथो तिलम् ।एष वाम् भागः निहितः रत्न-धेयाय दन्तौ मा हिंसिष्टम् पितरम् मातरम् च ॥२॥
vrīhi-mattam yava-mattam atho māṣam atho tilam .eṣa vām bhāgaḥ nihitaḥ ratna-dheyāya dantau mā hiṃsiṣṭam pitaram mātaram ca ..2..

उपहूतौ सयुजौ स्योनौ दन्तौ सुमङ्गलौ ।अन्यत्र वां घोरं तन्वः परैतु दन्तौ मा हिंसिष्टं पितरं मातरं च ॥३॥
उपहूतौ सयुजौ स्योनौ दन्तौ सु मङ्गलौ ।अन्यत्र वाम् घोरम् तन्वः परैतु दन्तौ मा हिंसिष्टम् पितरम् मातरम् च ॥३॥
upahūtau sayujau syonau dantau su maṅgalau .anyatra vām ghoram tanvaḥ paraitu dantau mā hiṃsiṣṭam pitaram mātaram ca ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In