Atharva Veda

Mandala 140

Sukta 140


This overlay will guide you through the buttons:

संस्कृत्म
A English

यौ व्याघ्राववरूधौ जिघत्सतः पितरं मातरं च ।तौ दन्तं ब्रह्मणस्पते शिवौ कृणु जातवेदः ॥१॥
yau vyāghrāvavarūdhau jighatsataḥ pitaraṃ mātaraṃ ca |tau dantaṃ brahmaṇaspate śivau kṛṇu jātavedaḥ ||1||

Mandala : 6

Sukta : 140

Suktam :   1



व्रीहिमत्तं यवमत्तमथो माषमथो तिलम् ।एष वां भागो निहितो रत्नधेयाय दन्तौ मा हिंसिष्टं पितरं मातरं च ॥२॥
vrīhimattaṃ yavamattamatho māṣamatho tilam |eṣa vāṃ bhāgo nihito ratnadheyāya dantau mā hiṃsiṣṭaṃ pitaraṃ mātaraṃ ca ||2||

Mandala : 6

Sukta : 140

Suktam :   2



उपहूतौ सयुजौ स्योनौ दन्तौ सुमङ्गलौ ।अन्यत्र वां घोरं तन्वः परैतु दन्तौ मा हिंसिष्टं पितरं मातरं च ॥३॥
upahūtau sayujau syonau dantau sumaṅgalau |anyatra vāṃ ghoraṃ tanvaḥ paraitu dantau mā hiṃsiṣṭaṃ pitaraṃ mātaraṃ ca ||3||

Mandala : 6

Sukta : 140

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In