| |
|

This overlay will guide you through the buttons:

यौ व्याघ्राववरूधौ जिघत्सतः पितरं मातरं च ।तौ दन्तं ब्रह्मणस्पते शिवौ कृणु जातवेदः ॥१॥
yau vyāghrāvavarūdhau jighatsataḥ pitaraṃ mātaraṃ ca .tau dantaṃ brahmaṇaspate śivau kṛṇu jātavedaḥ ..1..

व्रीहिमत्तं यवमत्तमथो माषमथो तिलम् ।एष वां भागो निहितो रत्नधेयाय दन्तौ मा हिंसिष्टं पितरं मातरं च ॥२॥
vrīhimattaṃ yavamattamatho māṣamatho tilam .eṣa vāṃ bhāgo nihito ratnadheyāya dantau mā hiṃsiṣṭaṃ pitaraṃ mātaraṃ ca ..2..

उपहूतौ सयुजौ स्योनौ दन्तौ सुमङ्गलौ ।अन्यत्र वां घोरं तन्वः परैतु दन्तौ मा हिंसिष्टं पितरं मातरं च ॥३॥
upahūtau sayujau syonau dantau sumaṅgalau .anyatra vāṃ ghoraṃ tanvaḥ paraitu dantau mā hiṃsiṣṭaṃ pitaraṃ mātaraṃ ca ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In