| |
|

This overlay will guide you through the buttons:

वायुरेनाः समाकरत्त्वष्टा पोषाय ध्रियताम् ।इन्द्र आभ्यो अधि ब्रवद्रुद्रो भूम्ने चिकित्सतु ॥१॥
वायुः एनाः समाकरत् त्वष्टा पोषाय ध्रियताम् ।इन्द्रः आभ्यः अधि ब्रवत् रुद्रः भूम्ने चिकित्सतु ॥१॥
vāyuḥ enāḥ samākarat tvaṣṭā poṣāya dhriyatām .indraḥ ābhyaḥ adhi bravat rudraḥ bhūmne cikitsatu ..1..

लोहितेन स्वधितिना मिथुनं कर्णयोः कृधि ।अकर्तामश्विना लक्ष्म तदस्तु प्रजया बहु ॥२॥
लोहितेन स्वधितिना मिथुनम् कर्णयोः कृधि ।अकर्ताम् अश्विना लक्ष्म तत् अस्तु प्रजया बहु ॥२॥
lohitena svadhitinā mithunam karṇayoḥ kṛdhi .akartām aśvinā lakṣma tat astu prajayā bahu ..2..

यथा चक्रुर्देवासुरा यथा मनुष्या उत ।एवा सहस्रपोषाय कृणुतं लक्ष्माश्विना ॥३॥
यथा चक्रुः देव-असुराः यथा मनुष्याः उत ।एव सहस्र-पोषाय कृणुतम् लक्ष्म अश्विना ॥३॥
yathā cakruḥ deva-asurāḥ yathā manuṣyāḥ uta .eva sahasra-poṣāya kṛṇutam lakṣma aśvinā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In