| |
|

This overlay will guide you through the buttons:

वायुरेनाः समाकरत्त्वष्टा पोषाय ध्रियताम् ।इन्द्र आभ्यो अधि ब्रवद्रुद्रो भूम्ने चिकित्सतु ॥१॥
vāyurenāḥ samākarattvaṣṭā poṣāya dhriyatām .indra ābhyo adhi bravadrudro bhūmne cikitsatu ..1..

लोहितेन स्वधितिना मिथुनं कर्णयोः कृधि ।अकर्तामश्विना लक्ष्म तदस्तु प्रजया बहु ॥२॥
lohitena svadhitinā mithunaṃ karṇayoḥ kṛdhi .akartāmaśvinā lakṣma tadastu prajayā bahu ..2..

यथा चक्रुर्देवासुरा यथा मनुष्या उत ।एवा सहस्रपोषाय कृणुतं लक्ष्माश्विना ॥३॥
yathā cakrurdevāsurā yathā manuṣyā uta .evā sahasrapoṣāya kṛṇutaṃ lakṣmāśvinā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In