Atharva Veda

Mandala 141

Sukta 141


This overlay will guide you through the buttons:

संस्कृत्म
A English

वायुरेनाः समाकरत्त्वष्टा पोषाय ध्रियताम् ।इन्द्र आभ्यो अधि ब्रवद्रुद्रो भूम्ने चिकित्सतु ॥१॥
vāyurenāḥ samākarattvaṣṭā poṣāya dhriyatām |indra ābhyo adhi bravadrudro bhūmne cikitsatu ||1||

Mandala : 6

Sukta : 141

Suktam :   1



लोहितेन स्वधितिना मिथुनं कर्णयोः कृधि ।अकर्तामश्विना लक्ष्म तदस्तु प्रजया बहु ॥२॥
lohitena svadhitinā mithunaṃ karṇayoḥ kṛdhi |akartāmaśvinā lakṣma tadastu prajayā bahu ||2||

Mandala : 6

Sukta : 141

Suktam :   2



यथा चक्रुर्देवासुरा यथा मनुष्या उत ।एवा सहस्रपोषाय कृणुतं लक्ष्माश्विना ॥३॥
yathā cakrurdevāsurā yathā manuṣyā uta |evā sahasrapoṣāya kṛṇutaṃ lakṣmāśvinā ||3||

Mandala : 6

Sukta : 141

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In