| |
|

This overlay will guide you through the buttons:

उच्छ्रयस्व बहुर्भव स्वेन महसा यव ।मृणीहि विश्वा पात्राणि मा त्वा दिव्याशनिर्वधीत्॥१॥
उच्छ्रयस्व बहुः भव स्वेन महसा यव ।मृणीहि विश्वा पात्राणि मा त्वा दिव्या अशनिः वधीत्॥१॥
ucchrayasva bahuḥ bhava svena mahasā yava .mṛṇīhi viśvā pātrāṇi mā tvā divyā aśaniḥ vadhīt..1..

आशृण्वन्तं यवं देवं यत्र त्वाछावदामसि ।तदुच्छ्रयस्व द्यौरिव समुद्र इवैध्यक्षितः ॥२॥
आशृण्वन्तम् यवम् देवम् यत्र त्वा अछावदामसि ।तत् उच्छ्रयस्व द्यौः इव समुद्रः इव एधि अक्षितः ॥२॥
āśṛṇvantam yavam devam yatra tvā achāvadāmasi .tat ucchrayasva dyauḥ iva samudraḥ iva edhi akṣitaḥ ..2..

अक्षितास्त उपसदोऽक्षिताः सन्तु राशयः ।पृणन्तो अक्षिताः सन्त्वत्तारः सन्त्वक्षिताः ॥३॥
अक्षिताः ते उपसदः अक्षिताः सन्तु राशयः ।पृणन्तः अक्षिताः सन्तु अत्तारः सन्तु अक्षिताः ॥३॥
akṣitāḥ te upasadaḥ akṣitāḥ santu rāśayaḥ .pṛṇantaḥ akṣitāḥ santu attāraḥ santu akṣitāḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In