| |
|

This overlay will guide you through the buttons:

उच्छ्रयस्व बहुर्भव स्वेन महसा यव ।मृणीहि विश्वा पात्राणि मा त्वा दिव्याशनिर्वधीत्॥१॥
ucchrayasva bahurbhava svena mahasā yava .mṛṇīhi viśvā pātrāṇi mā tvā divyāśanirvadhīt..1..

आशृण्वन्तं यवं देवं यत्र त्वाछावदामसि ।तदुच्छ्रयस्व द्यौरिव समुद्र इवैध्यक्षितः ॥२॥
āśṛṇvantaṃ yavaṃ devaṃ yatra tvāchāvadāmasi .taducchrayasva dyauriva samudra ivaidhyakṣitaḥ ..2..

अक्षितास्त उपसदोऽक्षिताः सन्तु राशयः ।पृणन्तो अक्षिताः सन्त्वत्तारः सन्त्वक्षिताः ॥३॥
akṣitāsta upasado'kṣitāḥ santu rāśayaḥ .pṛṇanto akṣitāḥ santvattāraḥ santvakṣitāḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In