Atharva Veda

Mandala 142

Sukta 142


This overlay will guide you through the buttons:

संस्कृत्म
A English

उच्छ्रयस्व बहुर्भव स्वेन महसा यव ।मृणीहि विश्वा पात्राणि मा त्वा दिव्याशनिर्वधीत्॥१॥
ucchrayasva bahurbhava svena mahasā yava |mṛṇīhi viśvā pātrāṇi mā tvā divyāśanirvadhīt||1||

Mandala : 6

Sukta : 142

Suktam :   1



आशृण्वन्तं यवं देवं यत्र त्वाछावदामसि ।तदुच्छ्रयस्व द्यौरिव समुद्र इवैध्यक्षितः ॥२॥
āśṛṇvantaṃ yavaṃ devaṃ yatra tvāchāvadāmasi |taducchrayasva dyauriva samudra ivaidhyakṣitaḥ ||2||

Mandala : 6

Sukta : 142

Suktam :   2



अक्षितास्त उपसदोऽक्षिताः सन्तु राशयः ।पृणन्तो अक्षिताः सन्त्वत्तारः सन्त्वक्षिताः ॥३॥
akṣitāsta upasado'kṣitāḥ santu rāśayaḥ |pṛṇanto akṣitāḥ santvattāraḥ santvakṣitāḥ ||3||

Mandala : 6

Sukta : 142

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In