| |
|

This overlay will guide you through the buttons:

उत्तमो अस्योषधीनां तव वृक्षा उपस्तयः ।उपस्तिरस्तु सोऽस्माकं यो अस्मामभिदासति ॥१॥
उत्तमः असि ओषधीनाम् तव वृक्षाः उपस्तयः ।उपस्तिः अस्तु सः अस्माकम् यः अस्माम् अभिदासति ॥१॥
uttamaḥ asi oṣadhīnām tava vṛkṣāḥ upastayaḥ .upastiḥ astu saḥ asmākam yaḥ asmām abhidāsati ..1..

सबन्धुश्चासबन्धुश्च यो अस्मामभिदासति ।तेषां सा वृक्षाणामिवाहं भूयासमुत्तमः ॥२॥
सबन्धुः च अ सबन्धुः च यः अस्माम् अभिदासति ।तेषाम् सा वृक्षाणाम् इव अहम् भूयासम् उत्तमः ॥२॥
sabandhuḥ ca a sabandhuḥ ca yaḥ asmām abhidāsati .teṣām sā vṛkṣāṇām iva aham bhūyāsam uttamaḥ ..2..

यथा सोम ओषधीनामुत्तमो हविषां कृतः ।तलाशा वृक्षाणामिवाहं भूयासमुत्तमः ॥३॥
यथा सोमः ओषधीनाम् उत्तमः हविषाम् कृतः ।तलाशा वृक्षाणाम् इव अहम् भूयासम् उत्तमः ॥३॥
yathā somaḥ oṣadhīnām uttamaḥ haviṣām kṛtaḥ .talāśā vṛkṣāṇām iva aham bhūyāsam uttamaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In