| |
|

This overlay will guide you through the buttons:

आबयो अनाबयो रसस्त उग्र आबयो ।आ ते करम्भमद्मसि ॥१॥
आबयो अनाबयो रसः ते उग्रः आबयो ।आ ते करम्भ-मद्मसि ॥१॥
ābayo anābayo rasaḥ te ugraḥ ābayo .ā te karambha-madmasi ..1..

विहह्लो नाम ते पिता मदावती नाम ते माता ।स हिन त्वमसि यस्त्वमात्मानमावयः ॥२॥
विहह्लः नाम ते पिता मदावती नाम ते माता ।स हिन त्वम् असि यः त्वम् आत्मानम् आवयः ॥२॥
vihahlaḥ nāma te pitā madāvatī nāma te mātā .sa hina tvam asi yaḥ tvam ātmānam āvayaḥ ..2..

तौविलिकेऽवेलयावायमैलब ऐलयीत्।बभ्रुश्च बभ्रुकर्णश्चापेहि निराल ॥३॥
तौविलिके अवेलय अव अयम् ऐलबः ऐलयीत्।बभ्रुः च बभ्रु-कर्णः च अपेहि ॥३॥
tauvilike avelaya ava ayam ailabaḥ ailayīt.babhruḥ ca babhru-karṇaḥ ca apehi ..3..

अलसालासि पूर्व सिलाञ्जालास्युत्तरा ।नीलागलसाल ॥४॥
अलसाला असि सिलाञ्जाला असि उत्तरा ।नीलागलसाल ॥४॥
alasālā asi silāñjālā asi uttarā .nīlāgalasāla ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In