| |
|

This overlay will guide you through the buttons:

यथेयं पृथिवी मही भूतानां गर्भमादधे ।एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥१॥
यथा इयम् पृथिवी मही भूतानाम् गर्भम् आदधे ।एव ते ध्रियताम् गर्भः अनु सूतुम् सवितवे ॥१॥
yathā iyam pṛthivī mahī bhūtānām garbham ādadhe .eva te dhriyatām garbhaḥ anu sūtum savitave ..1..

यथेयं पृथिवी मही दाधारेमान् वनस्पतीन् ।एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥२॥
यथा इयम् पृथिवी मही दाधार इमान् वनस्पतीन् ।एव ते ध्रियताम् गर्भः अनु सूतुम् सवितवे ॥२॥
yathā iyam pṛthivī mahī dādhāra imān vanaspatīn .eva te dhriyatām garbhaḥ anu sūtum savitave ..2..

यथेयं पृथिवी मही दाधार पर्वतान् गिरीन् ।एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥३॥
यथा इयम् पृथिवी मही दाधार पर्वतान् गिरीन् ।एव ते ध्रियताम् गर्भः अनु सूतुम् सवितवे ॥३॥
yathā iyam pṛthivī mahī dādhāra parvatān girīn .eva te dhriyatām garbhaḥ anu sūtum savitave ..3..

यथेयं पृथिवी मही दाधार विष्ठितं जगत्।एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥४॥
यथा इयम् पृथिवी मही दाधार विष्ठितम् जगत्।एव ते ध्रियताम् गर्भः अनु सूतुम् सवितवे ॥४॥
yathā iyam pṛthivī mahī dādhāra viṣṭhitam jagat.eva te dhriyatām garbhaḥ anu sūtum savitave ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In