| |
|

This overlay will guide you through the buttons:

यथेयं पृथिवी मही भूतानां गर्भमादधे ।एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥१॥
yatheyaṃ pṛthivī mahī bhūtānāṃ garbhamādadhe .evā te dhriyatāṃ garbho anu sūtuṃ savitave ..1..

यथेयं पृथिवी मही दाधारेमान् वनस्पतीन् ।एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥२॥
yatheyaṃ pṛthivī mahī dādhāremān vanaspatīn .evā te dhriyatāṃ garbho anu sūtuṃ savitave ..2..

यथेयं पृथिवी मही दाधार पर्वतान् गिरीन् ।एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥३॥
yatheyaṃ pṛthivī mahī dādhāra parvatān girīn .evā te dhriyatāṃ garbho anu sūtuṃ savitave ..3..

यथेयं पृथिवी मही दाधार विष्ठितं जगत्।एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥४॥
yatheyaṃ pṛthivī mahī dādhāra viṣṭhitaṃ jagat.evā te dhriyatāṃ garbho anu sūtuṃ savitave ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In