| |
|

This overlay will guide you through the buttons:

ईर्ष्याया ध्राजिं प्रथमां प्रथमस्या उतापराम् ।अग्निं हृदय्यं शोकं तं ते निर्वापयामसि ॥१॥
ईर्ष्यायाः ध्राजिम् प्रथमाम् प्रथमस्याः उत अपराम् ।अग्निम् हृदय्यम् शोकम् तम् ते निर्वापयामसि ॥१॥
īrṣyāyāḥ dhrājim prathamām prathamasyāḥ uta aparām .agnim hṛdayyam śokam tam te nirvāpayāmasi ..1..

यथा भूमिर्मृतमना मृतान् मृतमनस्तरा ।यथोत मम्रुषो मन एवेर्ष्योर्मृतं मनः ॥२॥
यथा भूमिः मृत-मनाः मृतात् मृतमनस्तरा ।यथा उत मम्रुषः मनः एव ईर्ष्योः मृतम् मनः ॥२॥
yathā bhūmiḥ mṛta-manāḥ mṛtāt mṛtamanastarā .yathā uta mamruṣaḥ manaḥ eva īrṣyoḥ mṛtam manaḥ ..2..

अदो यत्ते हृदि श्रितं मनस्कं पतयिष्णुकम् ।ततस्त ईर्ष्यां मुञ्चामि निरूष्माणं दृतेरिव ॥३॥
अदः यत् ते हृदि श्रितम् मनस्कम् पतयिष्णुकम् ।ततस् ते ईर्ष्याम् मुञ्चामि निरूष्माणम् दृतेः इव ॥३॥
adaḥ yat te hṛdi śritam manaskam patayiṣṇukam .tatas te īrṣyām muñcāmi nirūṣmāṇam dṛteḥ iva ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In