Atharva Veda

Mandala 18

Sukta 18


This overlay will guide you through the buttons:

संस्कृत्म
A English

ईर्ष्याया ध्राजिं प्रथमां प्रथमस्या उतापराम् ।अग्निं हृदय्यं शोकं तं ते निर्वापयामसि ॥१॥
īrṣyāyā dhrājiṃ prathamāṃ prathamasyā utāparām |agniṃ hṛdayyaṃ śokaṃ taṃ te nirvāpayāmasi ||1||

Mandala : 6

Sukta : 18

Suktam :   1



यथा भूमिर्मृतमना मृतान् मृतमनस्तरा ।यथोत मम्रुषो मन एवेर्ष्योर्मृतं मनः ॥२॥
yathā bhūmirmṛtamanā mṛtān mṛtamanastarā |yathota mamruṣo mana everṣyormṛtaṃ manaḥ ||2||

Mandala : 6

Sukta : 18

Suktam :   2



अदो यत्ते हृदि श्रितं मनस्कं पतयिष्णुकम् ।ततस्त ईर्ष्यां मुञ्चामि निरूष्माणं दृतेरिव ॥३॥
ado yatte hṛdi śritaṃ manaskaṃ patayiṣṇukam |tatasta īrṣyāṃ muñcāmi nirūṣmāṇaṃ dṛteriva ||3||

Mandala : 6

Sukta : 18

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In