| |
|

This overlay will guide you through the buttons:

ईर्ष्याया ध्राजिं प्रथमां प्रथमस्या उतापराम् ।अग्निं हृदय्यं शोकं तं ते निर्वापयामसि ॥१॥
īrṣyāyā dhrājiṃ prathamāṃ prathamasyā utāparām .agniṃ hṛdayyaṃ śokaṃ taṃ te nirvāpayāmasi ..1..

यथा भूमिर्मृतमना मृतान् मृतमनस्तरा ।यथोत मम्रुषो मन एवेर्ष्योर्मृतं मनः ॥२॥
yathā bhūmirmṛtamanā mṛtān mṛtamanastarā .yathota mamruṣo mana everṣyormṛtaṃ manaḥ ..2..

अदो यत्ते हृदि श्रितं मनस्कं पतयिष्णुकम् ।ततस्त ईर्ष्यां मुञ्चामि निरूष्माणं दृतेरिव ॥३॥
ado yatte hṛdi śritaṃ manaskaṃ patayiṣṇukam .tatasta īrṣyāṃ muñcāmi nirūṣmāṇaṃ dṛteriva ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In