| |
|

This overlay will guide you through the buttons:

पुनन्तु मा देवजनाः पुनन्तु मनवो धिया ।पुनन्तु विश्वा भूतानि पवमानः पुनातु मा ॥१॥
पुनन्तु मा देव-जनाः पुनन्तु मनवः धिया ।पुनन्तु विश्वा भूतानि पवमानः पुनातु मा ॥१॥
punantu mā deva-janāḥ punantu manavaḥ dhiyā .punantu viśvā bhūtāni pavamānaḥ punātu mā ..1..

पवमानः पुनातु मा क्रत्वे दक्षाय जीवसे ।अथो अरिष्टतातये ॥२॥
पवमानः पुनातु मा क्रत्वे दक्षाय जीवसे ।अथ उ अरिष्टतातये ॥२॥
pavamānaḥ punātu mā kratve dakṣāya jīvase .atha u ariṣṭatātaye ..2..

उभाभ्यां देव सवितः पवित्रेण सवेन च ।अस्मान् पुनीहि चक्षसे ॥३॥
उभाभ्याम् देव सवितर् पवित्रेण सवेन च ।अस्मान् पुनीहि चक्षसे ॥३॥
ubhābhyām deva savitar pavitreṇa savena ca .asmān punīhi cakṣase ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In