| |
|

This overlay will guide you through the buttons:

पुनन्तु मा देवजनाः पुनन्तु मनवो धिया ।पुनन्तु विश्वा भूतानि पवमानः पुनातु मा ॥१॥
punantu mā devajanāḥ punantu manavo dhiyā .punantu viśvā bhūtāni pavamānaḥ punātu mā ..1..

पवमानः पुनातु मा क्रत्वे दक्षाय जीवसे ।अथो अरिष्टतातये ॥२॥
pavamānaḥ punātu mā kratve dakṣāya jīvase .atho ariṣṭatātaye ..2..

उभाभ्यां देव सवितः पवित्रेण सवेन च ।अस्मान् पुनीहि चक्षसे ॥३॥
ubhābhyāṃ deva savitaḥ pavitreṇa savena ca .asmān punīhi cakṣase ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In