Atharva Veda

Mandala 19

Sukta 19


This overlay will guide you through the buttons:

संस्कृत्म
A English

पुनन्तु मा देवजनाः पुनन्तु मनवो धिया ।पुनन्तु विश्वा भूतानि पवमानः पुनातु मा ॥१॥
punantu mā devajanāḥ punantu manavo dhiyā |punantu viśvā bhūtāni pavamānaḥ punātu mā ||1||

Mandala : 6

Sukta : 19

Suktam :   1



पवमानः पुनातु मा क्रत्वे दक्षाय जीवसे ।अथो अरिष्टतातये ॥२॥
pavamānaḥ punātu mā kratve dakṣāya jīvase |atho ariṣṭatātaye ||2||

Mandala : 6

Sukta : 19

Suktam :   2



उभाभ्यां देव सवितः पवित्रेण सवेन च ।अस्मान् पुनीहि चक्षसे ॥३॥
ubhābhyāṃ deva savitaḥ pavitreṇa savena ca |asmān punīhi cakṣase ||3||

Mandala : 6

Sukta : 19

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In