| |
|

This overlay will guide you through the buttons:

इन्द्राय सोममृत्विजः सुनोता च धावत ।स्तोतुर्यो वचः शृणवद्धवं च मे ॥१॥
इन्द्राय सोमम् ऋत्विजः सुनोत च धावत ।स्तोतुः यः वचः शृणवत् हवम् च मे ॥१॥
indrāya somam ṛtvijaḥ sunota ca dhāvata .stotuḥ yaḥ vacaḥ śṛṇavat havam ca me ..1..

आ यं विशन्तीन्दवो वयो न वृक्षमन्धसः ।विरप्शिन् वि मृधो जहि रक्षस्विनीः ॥२॥
आ यम् विशन्ति इन्दवः वयः न वृक्षम् अन्धसः ।विरप्शिन् वि मृधः जहि रक्षस्विनीः ॥२॥
ā yam viśanti indavaḥ vayaḥ na vṛkṣam andhasaḥ .virapśin vi mṛdhaḥ jahi rakṣasvinīḥ ..2..

सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे ।युवा जेतेशानः स पुरुष्टुतः ॥३॥
सुनोत सोम-पाव्ने सोमम् इन्द्राय वज्रिणे ।युवा जेता ईशानः स पुरुष्टुतः ॥३॥
sunota soma-pāvne somam indrāya vajriṇe .yuvā jetā īśānaḥ sa puruṣṭutaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In