| |
|

This overlay will guide you through the buttons:

इन्द्राय सोममृत्विजः सुनोता च धावत ।स्तोतुर्यो वचः शृणवद्धवं च मे ॥१॥
indrāya somamṛtvijaḥ sunotā ca dhāvata .stoturyo vacaḥ śṛṇavaddhavaṃ ca me ..1..

आ यं विशन्तीन्दवो वयो न वृक्षमन्धसः ।विरप्शिन् वि मृधो जहि रक्षस्विनीः ॥२॥
ā yaṃ viśantīndavo vayo na vṛkṣamandhasaḥ .virapśin vi mṛdho jahi rakṣasvinīḥ ..2..

सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे ।युवा जेतेशानः स पुरुष्टुतः ॥३॥
sunotā somapāvne somamindrāya vajriṇe .yuvā jeteśānaḥ sa puruṣṭutaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In