Atharva Veda

Mandala 21

Sukta 21


This overlay will guide you through the buttons:

संस्कृत्म
A English

इमा यास्तिस्रः पृथिवीस्तासां ह भूमिरुत्तमा ।तासामधि त्वचो अहं भेषजं समु जग्रभम् ॥१॥
imā yāstisraḥ pṛthivīstāsāṃ ha bhūmiruttamā |tāsāmadhi tvaco ahaṃ bheṣajaṃ samu jagrabham ||1||


श्रेष्ठमसि भेषजानां वसिष्ठं वीरुधानाम् ।सोमो भग इव यामेषु देवेषु वरुणो यथा ॥२॥
śreṣṭhamasi bheṣajānāṃ vasiṣṭhaṃ vīrudhānām |somo bhaga iva yāmeṣu deveṣu varuṇo yathā ||2||


रेवतीरनाधृषः सिषासवः सिषासथ ।उत स्थ केशदृम्हणीरथो ह केशवर्धनीः ॥३॥
revatīranādhṛṣaḥ siṣāsavaḥ siṣāsatha |uta stha keśadṛmhaṇīratho ha keśavardhanīḥ ||3||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In