| |
|

This overlay will guide you through the buttons:

कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।त आववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवीं व्यूदुः ॥१॥
कृष्णम् नियानम् हरयः सुपर्णाः अपः वसानाः दिवम् उत्पतन्ति ।ते आववृत्रन् सदन-आदृतस्य आदित् घृतेन पृथिवीम् व्यूदुः ॥१॥
kṛṣṇam niyānam harayaḥ suparṇāḥ apaḥ vasānāḥ divam utpatanti .te āvavṛtran sadana-ādṛtasya ādit ghṛtena pṛthivīm vyūduḥ ..1..

पयस्वतीः कृणुथाप ओषधीः शिवा यदेजथा मरुतो रुक्मवक्षसः ।ऊर्जं च तत्र सुमतिं च पिन्वत यत्रा नरो मरुतः सिञ्चथा मधु ॥२॥
पयस्वतीः कृणुथ अपः ओषधीः शिवाः यदा एजथ मरुतः रुक्म-वक्षसः ।ऊर्जम् च तत्र सुमतिम् च पिन्वत यत्रा नरः मरुतः सिञ्चथ मधु ॥२॥
payasvatīḥ kṛṇutha apaḥ oṣadhīḥ śivāḥ yadā ejatha marutaḥ rukma-vakṣasaḥ .ūrjam ca tatra sumatim ca pinvata yatrā naraḥ marutaḥ siñcatha madhu ..2..

उदप्रुतो मरुतस्तामियर्त वृष्टिर्या विश्वा निवतस्पृणाति ।एजाति ग्लहा कन्येव तुन्नैरुं तुन्दाना पत्येव जाया ॥३॥
उद-प्रुतः मरुतः ताम् इयर्त वृष्टिः या विश्वाः निवतः स्पृणाति ।एजाति ग्लहा कन्या इव तुन्ना एरुम् तुन्दाना पत्या इव जाया ॥३॥
uda-prutaḥ marutaḥ tām iyarta vṛṣṭiḥ yā viśvāḥ nivataḥ spṛṇāti .ejāti glahā kanyā iva tunnā erum tundānā patyā iva jāyā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In