| |
|

This overlay will guide you through the buttons:

कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।त आववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवीं व्यूदुः ॥१॥
kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divamutpatanti .ta āvavṛtrantsadanādṛtasyādidghṛtena pṛthivīṃ vyūduḥ ..1..

पयस्वतीः कृणुथाप ओषधीः शिवा यदेजथा मरुतो रुक्मवक्षसः ।ऊर्जं च तत्र सुमतिं च पिन्वत यत्रा नरो मरुतः सिञ्चथा मधु ॥२॥
payasvatīḥ kṛṇuthāpa oṣadhīḥ śivā yadejathā maruto rukmavakṣasaḥ .ūrjaṃ ca tatra sumatiṃ ca pinvata yatrā naro marutaḥ siñcathā madhu ..2..

उदप्रुतो मरुतस्तामियर्त वृष्टिर्या विश्वा निवतस्पृणाति ।एजाति ग्लहा कन्येव तुन्नैरुं तुन्दाना पत्येव जाया ॥३॥
udapruto marutastāmiyarta vṛṣṭiryā viśvā nivataspṛṇāti .ejāti glahā kanyeva tunnairuṃ tundānā patyeva jāyā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In