Atharva Veda

Mandala 22

Sukta 22


This overlay will guide you through the buttons:

संस्कृत्म
A English

कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।त आववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवीं व्यूदुः ॥१॥
kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divamutpatanti |ta āvavṛtrantsadanādṛtasyādidghṛtena pṛthivīṃ vyūduḥ ||1||

Mandala : 6

Sukta : 22

Suktam :   1



पयस्वतीः कृणुथाप ओषधीः शिवा यदेजथा मरुतो रुक्मवक्षसः ।ऊर्जं च तत्र सुमतिं च पिन्वत यत्रा नरो मरुतः सिञ्चथा मधु ॥२॥
payasvatīḥ kṛṇuthāpa oṣadhīḥ śivā yadejathā maruto rukmavakṣasaḥ |ūrjaṃ ca tatra sumatiṃ ca pinvata yatrā naro marutaḥ siñcathā madhu ||2||

Mandala : 6

Sukta : 22

Suktam :   2



उदप्रुतो मरुतस्तामियर्त वृष्टिर्या विश्वा निवतस्पृणाति ।एजाति ग्लहा कन्येव तुन्नैरुं तुन्दाना पत्येव जाया ॥३॥
udapruto marutastāmiyarta vṛṣṭiryā viśvā nivataspṛṇāti |ejāti glahā kanyeva tunnairuṃ tundānā patyeva jāyā ||3||

Mandala : 6

Sukta : 22

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In