| |
|

This overlay will guide you through the buttons:

सस्रुषीस्तदपसो दिवा नक्तं च सस्रुषीः ।वरेण्यक्रतुरहमपो देवीरुप ह्वये ॥१॥
sasruṣīstadapaso divā naktaṃ ca sasruṣīḥ .vareṇyakraturahamapo devīrupa hvaye ..1..

ओता आपः कर्मण्या मुञ्चन्त्वितः प्रणीतये ।सद्यः कृण्वन्त्वेतवे ॥२॥
otā āpaḥ karmaṇyā muñcantvitaḥ praṇītaye .sadyaḥ kṛṇvantvetave ..2..

देवस्य सवितुः सवे कर्म कृण्वन्तु मानुषाः ।शं नो भवन्त्वप ओषधीः शिवाः ॥३॥
devasya savituḥ save karma kṛṇvantu mānuṣāḥ .śaṃ no bhavantvapa oṣadhīḥ śivāḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In