| |
|

This overlay will guide you through the buttons:

हिमवतः प्र स्रवन्ति सिन्धौ समह सङ्गमः ।आपो ह मह्यं तद्देवीर्ददन् हृद्द्योतभेषजम् ॥१॥
himavataḥ pra sravanti sindhau samaha saṅgamaḥ .āpo ha mahyaṃ taddevīrdadan hṛddyotabheṣajam ..1..

यन् मे अक्ष्योरादिद्योत पार्ष्ण्योः प्रपदोश्च यत्।आपस्तत्सर्वं निष्करन् भिषजां सुभिषक्तमाः ॥२॥
yan me akṣyorādidyota pārṣṇyoḥ prapadośca yat.āpastatsarvaṃ niṣkaran bhiṣajāṃ subhiṣaktamāḥ ..2..

सिन्धुपत्नीः सिन्धुराज्ञीः सर्वा या नद्य स्थन ।दत्त नस्तस्य भेषजं तेना वो भुनजामहै ॥३॥
sindhupatnīḥ sindhurājñīḥ sarvā yā nadya sthana .datta nastasya bheṣajaṃ tenā vo bhunajāmahai ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In