Atharva Veda

Mandala 24

Sukta 24


This overlay will guide you through the buttons:

संस्कृत्म
A English

हिमवतः प्र स्रवन्ति सिन्धौ समह सङ्गमः ।आपो ह मह्यं तद्देवीर्ददन् हृद्द्योतभेषजम् ॥१॥
himavataḥ pra sravanti sindhau samaha saṅgamaḥ |āpo ha mahyaṃ taddevīrdadan hṛddyotabheṣajam ||1||

Mandala : 6

Sukta : 24

Suktam :   1



यन् मे अक्ष्योरादिद्योत पार्ष्ण्योः प्रपदोश्च यत्।आपस्तत्सर्वं निष्करन् भिषजां सुभिषक्तमाः ॥२॥
yan me akṣyorādidyota pārṣṇyoḥ prapadośca yat|āpastatsarvaṃ niṣkaran bhiṣajāṃ subhiṣaktamāḥ ||2||

Mandala : 6

Sukta : 24

Suktam :   2



सिन्धुपत्नीः सिन्धुराज्ञीः सर्वा या नद्य स्थन ।दत्त नस्तस्य भेषजं तेना वो भुनजामहै ॥३॥
sindhupatnīḥ sindhurājñīḥ sarvā yā nadya sthana |datta nastasya bheṣajaṃ tenā vo bhunajāmahai ||3||

Mandala : 6

Sukta : 24

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In