| |
|

This overlay will guide you through the buttons:

पञ्च च याः पञ्चाशच्च संयन्ति मन्या अभि ।इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥१॥
पञ्च च याः पञ्चाशत् च संयन्ति मन्याः अभि ।इतस् ताः सर्वाः नश्यन्तु वाकाः अपचिताम् इव ॥१॥
pañca ca yāḥ pañcāśat ca saṃyanti manyāḥ abhi .itas tāḥ sarvāḥ naśyantu vākāḥ apacitām iva ..1..

सप्त च याः सप्ततिश्च संयन्ति ग्रैव्या अभि ।इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥२॥
सप्त च याः सप्ततिः च संयन्ति ग्रैव्याः अभि ।इतस् ताः सर्वाः नश्यन्तु वाकाः अपचिताम् इव ॥२॥
sapta ca yāḥ saptatiḥ ca saṃyanti graivyāḥ abhi .itas tāḥ sarvāḥ naśyantu vākāḥ apacitām iva ..2..

नव च या नवतिश्च संयन्ति स्कन्ध्या अभि ।इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥३॥
नव च याः नवतिः च संयन्ति स्कन्ध्याः अभि ।इतस् ताः सर्वाः नश्यन्तु वाकाः अपचिताम् इव ॥३॥
nava ca yāḥ navatiḥ ca saṃyanti skandhyāḥ abhi .itas tāḥ sarvāḥ naśyantu vākāḥ apacitām iva ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In