| |
|

This overlay will guide you through the buttons:

पञ्च च याः पञ्चाशच्च संयन्ति मन्या अभि ।इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥१॥
pañca ca yāḥ pañcāśacca saṃyanti manyā abhi .itastāḥ sarvā naśyantu vākā apacitāmiva ..1..

सप्त च याः सप्ततिश्च संयन्ति ग्रैव्या अभि ।इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥२॥
sapta ca yāḥ saptatiśca saṃyanti graivyā abhi .itastāḥ sarvā naśyantu vākā apacitāmiva ..2..

नव च या नवतिश्च संयन्ति स्कन्ध्या अभि ।इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥३॥
nava ca yā navatiśca saṃyanti skandhyā abhi .itastāḥ sarvā naśyantu vākā apacitāmiva ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In