| |
|

This overlay will guide you through the buttons:

अव मा पाप्मन्त्सृज वशी सन् मृदयासि नः ।आ मा भद्रस्य लोके पाप्मन् धेह्यविह्रुतम् ॥१॥
ava mā pāpmantsṛja vaśī san mṛdayāsi naḥ .ā mā bhadrasya loke pāpman dhehyavihrutam ..1..

यो नः पाप्मन् न जहासि तमु त्वा जहिमो वयम् ।पथामनु व्यावर्तनेऽन्यं पाप्मानु पद्यताम् ॥२॥
yo naḥ pāpman na jahāsi tamu tvā jahimo vayam .pathāmanu vyāvartane'nyaṃ pāpmānu padyatām ..2..

अन्यत्रास्मन् न्युच्यतु सहस्राक्षो अमर्त्यः ।यं द्वेषाम तमृच्छतु यमु द्विष्मस्तमिज्जहि ॥३॥
anyatrāsman nyucyatu sahasrākṣo amartyaḥ .yaṃ dveṣāma tamṛcchatu yamu dviṣmastamijjahi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In