Atharva Veda

Mandala 26

Sukta 26


This overlay will guide you through the buttons:

संस्कृत्म
A English

अव मा पाप्मन्त्सृज वशी सन् मृदयासि नः ।आ मा भद्रस्य लोके पाप्मन् धेह्यविह्रुतम् ॥१॥
ava mā pāpmantsṛja vaśī san mṛdayāsi naḥ |ā mā bhadrasya loke pāpman dhehyavihrutam ||1||

Mandala : 6

Sukta : 26

Suktam :   1



यो नः पाप्मन् न जहासि तमु त्वा जहिमो वयम् ।पथामनु व्यावर्तनेऽन्यं पाप्मानु पद्यताम् ॥२॥
yo naḥ pāpman na jahāsi tamu tvā jahimo vayam |pathāmanu vyāvartane'nyaṃ pāpmānu padyatām ||2||

Mandala : 6

Sukta : 26

Suktam :   2



अन्यत्रास्मन् न्युच्यतु सहस्राक्षो अमर्त्यः ।यं द्वेषाम तमृच्छतु यमु द्विष्मस्तमिज्जहि ॥३॥
anyatrāsman nyucyatu sahasrākṣo amartyaḥ |yaṃ dveṣāma tamṛcchatu yamu dviṣmastamijjahi ||3||

Mandala : 6

Sukta : 26

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In