| |
|

This overlay will guide you through the buttons:

ऋचा कपोतं नुदत प्रणोदमिषं मदन्तः परि गां नयामः ।संलोभयन्तो दुरिता पदानि हित्वा न ऊर्जं प्र पदात्पथिष्ठः ॥१॥
ऋचा कपोतम् नुदत प्रणोदम् इषम् मदन्तः परि गाम् नयामः ।संलोभयन्तः दुरिता पदानि हित्वा नः ऊर्जम् प्र पदात् पथिष्ठः ॥१॥
ṛcā kapotam nudata praṇodam iṣam madantaḥ pari gām nayāmaḥ .saṃlobhayantaḥ duritā padāni hitvā naḥ ūrjam pra padāt pathiṣṭhaḥ ..1..

परीमेऽग्निमर्षत परीमे गामनेषत ।देवेष्वक्रत श्रवः क इमामा दधर्षति ॥२॥
परि इमे अग्निम् अर्षत परि इमे गाम् अनेषत ।देवेषु अक्रत श्रवः कः इमा अमा दधर्षति ॥२॥
pari ime agnim arṣata pari ime gām aneṣata .deveṣu akrata śravaḥ kaḥ imā amā dadharṣati ..2..

यः प्रथमः प्रवतमाससाद बहुभ्यः पन्थामनुपस्पशानः ।योऽस्येशे द्विपदो यश्चतुष्पदस्तस्मै यमाय नमो अस्तु मृत्यवे ॥३॥
यः प्रथमः प्रवतम् आससाद बहुभ्यः पन्थाम् अनुपस्पशानः ।यः अस्य ईशे द्विपदः यः चतुष्पदः तस्मै यमाय नमः अस्तु मृत्यवे ॥३॥
yaḥ prathamaḥ pravatam āsasāda bahubhyaḥ panthām anupaspaśānaḥ .yaḥ asya īśe dvipadaḥ yaḥ catuṣpadaḥ tasmai yamāya namaḥ astu mṛtyave ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In