Atharva Veda

Mandala 28

Sukta 28


This overlay will guide you through the buttons:

संस्कृत्म
A English

ऋचा कपोतं नुदत प्रणोदमिषं मदन्तः परि गां नयामः ।संलोभयन्तो दुरिता पदानि हित्वा न ऊर्जं प्र पदात्पथिष्ठः ॥१॥
ṛcā kapotaṃ nudata praṇodamiṣaṃ madantaḥ pari gāṃ nayāmaḥ |saṃlobhayanto duritā padāni hitvā na ūrjaṃ pra padātpathiṣṭhaḥ ||1||

Mandala : 6

Sukta : 28

Suktam :   1



परीमेऽग्निमर्षत परीमे गामनेषत ।देवेष्वक्रत श्रवः क इमामा दधर्षति ॥२॥
parīme'gnimarṣata parīme gāmaneṣata |deveṣvakrata śravaḥ ka imāmā dadharṣati ||2||

Mandala : 6

Sukta : 28

Suktam :   2



यः प्रथमः प्रवतमाससाद बहुभ्यः पन्थामनुपस्पशानः ।योऽस्येशे द्विपदो यश्चतुष्पदस्तस्मै यमाय नमो अस्तु मृत्यवे ॥३॥
yaḥ prathamaḥ pravatamāsasāda bahubhyaḥ panthāmanupaspaśānaḥ |yo'syeśe dvipado yaścatuṣpadastasmai yamāya namo astu mṛtyave ||3||

Mandala : 6

Sukta : 28

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In