| |
|

This overlay will guide you through the buttons:

ऋचा कपोतं नुदत प्रणोदमिषं मदन्तः परि गां नयामः ।संलोभयन्तो दुरिता पदानि हित्वा न ऊर्जं प्र पदात्पथिष्ठः ॥१॥
ṛcā kapotaṃ nudata praṇodamiṣaṃ madantaḥ pari gāṃ nayāmaḥ .saṃlobhayanto duritā padāni hitvā na ūrjaṃ pra padātpathiṣṭhaḥ ..1..

परीमेऽग्निमर्षत परीमे गामनेषत ।देवेष्वक्रत श्रवः क इमामा दधर्षति ॥२॥
parīme'gnimarṣata parīme gāmaneṣata .deveṣvakrata śravaḥ ka imāmā dadharṣati ..2..

यः प्रथमः प्रवतमाससाद बहुभ्यः पन्थामनुपस्पशानः ।योऽस्येशे द्विपदो यश्चतुष्पदस्तस्मै यमाय नमो अस्तु मृत्यवे ॥३॥
yaḥ prathamaḥ pravatamāsasāda bahubhyaḥ panthāmanupaspaśānaḥ .yo'syeśe dvipado yaścatuṣpadastasmai yamāya namo astu mṛtyave ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In