Atharva Veda

Mandala 29

Sukta 29


This overlay will guide you through the buttons:

संस्कृत्म
A English

अमून् हेतिः पतत्रिणी न्येतु यदुलूको वदति मोघमेतत्।यद्वा कपोत पदमग्नौ कृणोति ॥१॥
amūn hetiḥ patatriṇī nyetu yadulūko vadati moghametat|yadvā kapota padamagnau kṛṇoti ||1||

Mandala : 6

Sukta : 29

Suktam :   1



यौ ते दूतौ निर्ऋत इदमेतोऽप्रहितौ प्रहितौ वा गृहं नः ।कपोतोलूकाभ्यामपदं तदस्तु ॥२॥
yau te dūtau nirṛta idameto'prahitau prahitau vā gṛhaṃ naḥ |kapotolūkābhyāmapadaṃ tadastu ||2||

Mandala : 6

Sukta : 29

Suktam :   2



अवैरहत्यायेदमा पपत्यात्सुवीरताया इदमा ससद्यात्।पराङेव परा वद पराचीमनु संवतम् ।यथा यमस्य त्वा गृहेऽरसं प्रतिचाकशान् आभूकं प्रतिचाकशान् ॥३॥
avairahatyāyedamā papatyātsuvīratāyā idamā sasadyāt|parāṅeva parā vada parācīmanu saṃvatam |yathā yamasya tvā gṛhe'rasaṃ praticākaśān ābhūkaṃ praticākaśān ||3||

Mandala : 6

Sukta : 29

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In